वांछित मन्त्र चुनें

इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ । प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥

अंग्रेज़ी लिप्यंतरण

iyam u te anuṣṭutiś cakṛṣe tāni pauṁsyā | prāvaś cakrasya vartanim ||

पद पाठ

इ॒यम् । ऊँ॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ । प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥ ८.६३.८

ऋग्वेद » मण्डल:8» सूक्त:63» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:43» मन्त्र:2 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! (वरस्य+यज्यवः) उत्तमोत्तम कर्म करनेवाले ऋत्विग्गण (स्वाहा) स्वाहा शब्द का उच्चारण कर (ते+क्रतुम्) तेरे प्रशंसनीय कर्म को (अनु) क्रमपूर्वक (आद्+उ+नु) निश्चयरूप से और शीघ्रता से (अनूषत) गाते हैं। तथा (अर्काः) लोक में माननीय वे ऋत्विक् (गोत्रस्य+दावने) पृथिव्यादि लोकों के रक्षक तेरी प्राप्ति के लिये (श्वात्रम्) शीघ्रता से तेरी (अनूषत) स्तुति करते रहते हैं ॥५॥
भावार्थभाषाः - हम जीव भी वैसे ही सत्यमार्गावलम्बी हों, उसकी कीर्ति का गान करें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे इन्द्र ! वरस्य=श्रेष्ठस्य कर्मणः। यज्यवः=यष्टारः कर्तारः ऋत्विजः। स्वाहाशब्दमुच्चार्य्य। ते=तव। क्रतुम्=कर्म। अनु=अनुक्रमेण। नु=क्षिप्रम्। आद्+उ= अनन्तरम्। अनूषत=स्तुवन्ति। अर्काः=लोकेषु अर्चनीयास्ते ऋत्विजः। गोत्रस्य=गोरक्षकस्य= पृथिवीपालकस्य तव। दावने=प्राप्तये। श्वात्रम्=शीघ्रमेव। अनूषत ॥५॥